B 518-10 Kālīpañcakaṣoḍhānyāsa
Manuscript culture infobox
Filmed in: B 518/10
Title: Kālīpañcakaṣoḍhānyāsa
Dimensions: 19 x 7 cm x 52 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2253
Remarks: B 702/4
Reel No. B 518/10
Inventory No. 29494
Title Kālīpañcakaṣoḍhānyāsa
Remarks
Author
Subject karmakāṇḍa
Language Sanskrit. Newari
Manuscript Details
Script Newari
Material paper
State incomplete
Size 19.0 x 7.0 cm
Binding Hole(s)
Folios 53
Lines per Folio 6
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2253
Manuscript Features
On the front cover-leaf is written: kālīpañcakramaṣoḍhānyāsavyāsa (sacitra)
Exposure 3, 4, 5t contain the pictures of the Goddesses.
Excerpts
Beginning
❖ oṁ namaḥ śivāya ||
maṃgalāyai namaḥ ||
kālikulārṇave || śrībhairava uvāca ||
yasya krīḍārtham akhilaṃ brahmāṇḍaṃ kandukāyate ||
yitsvarūpāṃ nirābhāsāṃ vande kālīṃ jagatmayīṃ ||
raktacarmāmbre sthitvā ṣoḍhānyṣaṃ samācaret |
sādhakaḥ siddhim āpnoti bhairavo tāmrasaṃśayaḥ || ||
kālīpañcakramaḥ ṣoḍhānyāsāt sākṣāc chovo bhavet |
yann nāsit tanna siddhi[ḥ] syāt trailokyaṃsa(!)varāvaraṃ || || || (exp. 5b1–5)
End
5 ājñācakrasthitaparameśvarīparameśvarāya imaṃ japaṃ samarpya || †bhumatdhisathiya† || 5
dvādśānte nirvvāṇaḥ cakrasthitanirvvāneśvarīnirvvāneśvarāya imaṃ japaṃ samarppya yāmi(!) namaḥ
|| || dhūti gaṃsthā(!) || vācchāraṃ vāyataṃ śrīgurunāthāya samarpayāmi namaḥ || taṃ hārayva(!) ||
kamaṃdalupātraśrīgurunāthāya samarpya || svvarā || yā nepālatraśrīgurunāthāya samarpya || bhucā(!)
|| bhejanapātraśrīgurunāthāya samarpya || vastra(!) || vatrā araṃkārādiśrīgurunāthāya samarpayāmi
namaḥ || (exp. 53b4–54t5)
Colophon
Microfilm Details
Reel No. B 518/10
Date of Filming 22-08-1973
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 31-10-2011
Bibliography