B 518-10 Kālīpañcakaṣoḍhānyāsa

Manuscript culture infobox

Filmed in: B 518/10
Title: Kālīpañcakaṣoḍhānyāsa
Dimensions: 19 x 7 cm x 52 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2253
Remarks: B 702/4


Reel No. B 518/10

Inventory No. 29494

Title Kālīpañcakaṣoḍhānyāsa

Remarks

Author

Subject karmakāṇḍa

Language Sanskrit. Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.0 x 7.0 cm

Binding Hole(s)

Folios 53

Lines per Folio 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2253

Manuscript Features

On the front cover-leaf is written: kālīpañcakramaṣoḍhānyāsavyāsa (sacitra)

Exposure 3, 4, 5t contain the pictures of the Goddesses.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||


maṃgalāyai namaḥ ||


kālikulārṇave || śrībhairava uvāca ||


yasya krīḍārtham akhilaṃ brahmāṇḍaṃ kandukāyate ||

yitsvarūpāṃ nirābhāsāṃ vande kālīṃ jagatmayīṃ ||


raktacarmāmbre sthitvā ṣoḍhānyṣaṃ samācaret |

sādhakaḥ siddhim āpnoti bhairavo tāmrasaṃśayaḥ || ||


kālīpañcakramaḥ ṣoḍhānyāsāt sākṣāc chovo bhavet |

yann nāsit tanna siddhi[ḥ] syāt trailokyaṃsa(!)varāvaraṃ || || || (exp. 5b1–5)


End

5 ājñācakrasthitaparameśvarīparameśvarāya imaṃ japaṃ samarpya || †bhumatdhisathiya† || 5

dvādśānte nirvvāṇaḥ cakrasthitanirvvāneśvarīnirvvāneśvarāya imaṃ japaṃ samarppya yāmi(!) namaḥ

|| || dhūti gaṃsthā(!) || vācchāraṃ vāyataṃ śrīgurunāthāya samarpayāmi namaḥ || taṃ hārayva(!) ||

kamaṃdalupātraśrīgurunāthāya samarpya || svvarā || yā nepālatraśrīgurunāthāya samarpya || bhucā(!)

|| bhejanapātraśrīgurunāthāya samarpya || vastra(!) || vatrā araṃkārādiśrīgurunāthāya samarpayāmi

namaḥ || (exp. 53b4–54t5)


Colophon

Microfilm Details

Reel No. B 518/10

Date of Filming 22-08-1973

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-10-2011

Bibliography